________________
णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समपंति (सूत्रं १४७) पढमो सुयक्खंधो समत्तो॥ सर्व सुगम, नवरं उपनयविशेषोऽयम्-'वाससहस्सपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्ठभावो.न विसुज्झइ कंड-IN रीउच्च ॥१॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकजं पुंडरीयमहारिसिब जहा ॥२॥ [ वर्षसहस्रमपि यतिः कृता संयम सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीक इव ॥ १ ॥ अल्पेनापि । | कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षिः ॥२॥] इत्येकोनविंशतितमं ज्ञातं विवरणतः समाप्तम् ॥
TRASTRASTRASTRASTRASTRA STREESTRA STATEMETRATRE इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते
ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org