SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समपंति (सूत्रं १४७) पढमो सुयक्खंधो समत्तो॥ सर्व सुगम, नवरं उपनयविशेषोऽयम्-'वाससहस्सपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्ठभावो.न विसुज्झइ कंड-IN रीउच्च ॥१॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकजं पुंडरीयमहारिसिब जहा ॥२॥ [ वर्षसहस्रमपि यतिः कृता संयम सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीक इव ॥ १ ॥ अल्पेनापि । | कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षिः ॥२॥] इत्येकोनविंशतितमं ज्ञातं विवरणतः समाप्तम् ॥ TRASTRASTRASTRASTRASTRA STREESTRA STATEMETRATRE इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy