________________
ज्ञाताधर्म
अथ द्वितीयश्रुतस्कन्धविवरणम् ।
धर्मकथा
कथाङ्गम्.
श्रुत.वर्गः
॥२४६॥
अथ द्वितीयो व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्राप्तोपालम्भादिभितैिर्धार्थ उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्येवंसम्बन्धोऽयम्
तेणं कालेणं २ रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वण्णओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा णामं थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुची चउणाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिखुडा पुत्वाणुपुर्वि चरमाणा गामाणुगामं दुइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं २ अन्जसुहम्मस्स अणगारस्स अंतेवासी अजजंबू णामं अणगारे जाव पज्जुवासमाणे एवं व०-जति णं भंते! समणेणं जाव संपत्तेणं छहस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमढे पन्नत्ते दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते ?, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०, तं०-चमरस्स अग्गमहिसीणं पढमे वम्गे १ बलिस्स
॥२४६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org