________________
ज्ञाताधर्मकथाङ्गम्.
॥२४५॥
सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए विहरति, तते णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं व०-णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुर्विपि य णं मए थेराणं अंतिए सवे पाणातिवाए पचक्खाए जाव मिच्छादसणसल्ले णं पच्चक्खाए जाव आलोइयपडिकते कालमासे कालं किचा सवठ्ठसिद्ध उववन्ने । ततो अणंतरं उघट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सबदुक्खाणमंतं काहिति। एवामेव समणाउसो! जाव पचतिए समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति नो रज्जति जाव नो विप्पडिघायमावजति से णं इहभवे चेव बहणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिज्जे वंदणिज्जे पूयणिज्जे सकारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकट्ठ परलोएवियणं णो आगच्छति बहणि दंडणाणि य मुंडणाणि य तजणाणि य ताडणाणि य जाव चाउरंतं संसारकतारं जाव वीतीवइस्सति जहा व से पोंडरीए अणगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते ॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधेनं ठाणं संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं १४६) तस्स
१९पुण्डरीकज्ञाता कण्डरीक|नारकिता
पुण्डरीक18 सिद्धिः श्रु
त०समाप्तिः सू. १४५-१४६ -१४७
IS ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org