________________
तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रणो तंसि आहारंसि अपरिमममाणंसि पुत्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए यावि विहरति ॥ तते णं से कंडरीए राया रजे य रहे य अंतेउरेय जाव अज्झोववन्ने अदुहवस अकामते अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालट्टिइयंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो! जाव पवतिए समाणे पुणरवि माणुस्सए कामभोगे आसाइए जाव अणुपरियहिस्सति जहा व से कंडरीए राया (सूत्रं १४५)तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवा० २ थेरे भगवंते बंदति नमंसति २ थेराणं अंतिए दोचंपि चाउज्जामं धम्म पडिवज्जति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति २ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति २ अहापज्जत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा० २ भत्तपाणं पडिदंसेति २थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते ४ बिलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्जं असण ४ सरीरकोटगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालाइकंतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org