________________
a
ज्ञाताधर्मकथाङ्गम्.
१९पुण्डरीकज्ञाता. पुण्डरीक दीक्षा सू. १४४
॥२४४॥
उवा०२ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलावद्द्यंसि ओहयमणसंकप्पंजाव झियायमाणं पासति २ जेणेव पोंडरीए राया तेणेव उवा०२ पोंडरीयं रायं एवं व०-एवं खलु देवा! तव पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टे ओहयमणसंकप्पे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोचा णिसम्म तहेव संभंते समाणे उठाए उठेति २ अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं व.-धण्णेसि णं तुम देवा.! जाव पञ्चतिए, अहणं अधण्णे ३ जाव पवइत्तए, तं धन्नेऽसि णं तुमं देवा! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति दोचंपि तच्चंपिजाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०-अट्ठो भंते ! भोगेहिं ?, ता! अहो, तते णं से पोंडरीए राया कोडुबियपुरिसे सहावेइ २ एवं व०-खिप्पामेव भो देवा! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति (सूत्रं १४३) तते णं पुंडरीए सयमेव पंचमुट्टियं लोयं करेति सयमेव चाउजामं धम्म पडिवज्जति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गह अभिगिण्हइ-कप्पति मे थेरे वंदित्ताणमंसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपज्जित्ता णं ततो पच्छा आहारं आहारित्तएत्तिकट्ट, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरिगिणीए पंडिनिक्खमतिर पुवाणुपुत्विं चरमाणे गामाणुगामं दूइजमाणे थेरा भगवंतो तेणेव पहारेत्थ गमणाए (सूत्रं१४४) तते |
मेव भागहइ-कपतितकड, इमंचजमाणे धेरा
P॥२४॥
Sen
JainEducation
For Personal & Private Use Only
www.jainelibrary.org