________________
मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे णो संचाएइ पोंडरीय आपुच्छित्ता बहिया अन्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसपणे जाए, तते णं से पोंडरीए इमीसे कहाए लद्ध? समाणे पहाए अंतेउरपरियालसंपरिखुडे जेणेव कंडरीए अणगारे तेणेव उवा०२कंडरियं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदति णमंसति २ एवं व०-धन्नेसि णं तुमं देवा ! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे णं देवा! तव माणुस्सए जम्मजीवियफले जे णं तुम रजं च जाव अंतेउरं च छडुइत्ता विगोवइत्ता जाव पवतिए, अहं णं अहण्णे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पवतित्तए, तं धन्नेऽसि णं तुमं देवा! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमझु णो आढाति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकामए अवस्सवसे लज्जाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरति, तते णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गंउग्गेणं विहरति, ततो पच्छा समणत्तणपरितंते समणत्तणणिविण्णे समणत्तणणिभत्थिए समणगुणमुकजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि णिसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org