________________
ज्ञाताधर्मकथाङ्गम्.
॥२४॥
रीयस्स रणो एयम8 णो आढाति जाव तुसिणीए संचिट्ठति,तते णं पुंडरीए राया कंडरीयं दोच्चंपितचंपि १९पुण्डएवं वक-जाव तुसिणीए संचिट्ठति, तते णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएति बहहिं आघव
रीकज्ञाता. णाहिं पण्णवणाहि य४ ताहे अकामए चेव एयमढे अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति
18 कण्डरीकजाव थेराणं सीसभिक्खं दलयति, पवतिए अणगारे जाए एकारसंगविऊ, तते णं थेरा भगवंतो अन्नया
दीक्षा गाकयाइं पुंडरीगिणीओनयरीओ णलिणीवणाओ उज्जाणाओ पडिणिक्खमंति बहिया जणवयविहारं विह- .
हस्थ्यं सू.
१४२-१४३ रति (सूत्रं १४२) तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवकंतीए यावि विहरति, तते णं थेरा अन्नया कयाई जेणेव पोंडरिगिणी तेणेव उवागच्छह २ णलिणिवणे समोसढा, पोंडरीए णिग्गए धम्म सुणेति, तए णं पोंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवा० कंडरीयं वंदति णमंसति २ कंडरीयस्स अणगारस्स सरीरगं सवाषाहं सरोयं पासति २ जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते वंदति णमंसइ २त्ता एवं व०-अहण्णं भंते! कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसहभेसजेहिं जाव तेइच्छं आउद्यामि तं तुम्भे णं भंते! मम जाणसालासु समोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २जाय उवसंपज्जित्ताणं विहरंति,
॥२४॥ तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीयं रायं पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि
Jain Education International
For Personal & Private Use Only
www.janelibrary.org