SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥८२॥ निग्गच्छति २रायगिह नगरं मझमज्झेणं निग्गच्छति २त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ २ संघाडपुक्खरिणीए तीरे सुबहुं पुप्फजावमल्लालंकारं ठवेइ २ पुक्खरिणिं ओगाहइ २ जलमजणं करेति जलकीडं क- | ज्ञाते भरेति २ हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाइं जाव सहस्सपत्ताई ताई गिण्हइ २पुक्ख- द्राकृतमु. रिणीओ पच्चोरुहइ२ तं सुबहुं पुप्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणघरए य तेणेव पयाचन उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पचुन्नमइ | सू. ३६ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उद्गधा- दारकजन्म राए अन्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारु ISसू.३७ हणं च गंधारहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासी-जह णं अहं दारगं वा दारिगं वा पयायामि तो णं अहं जायं च जाव अणुवड्डेमित्ति कट्ट उवातियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसहमुद्दिट्टपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति (सूत्रं ३६)। ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवन्नसत्ता जाया यावि होत्था,तते णं तीसे भद्दाए सत्यवाहीए दोसु मासेसु वीतिकंतेसु ततिए मासे वट्टमाणे dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy