SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥७३॥ शोधयति वा-अतिचारपक्षालनात निराविशेषाणां रचना करणं संवत्तसंवत्सरमिति, इह च त्रयोदश मासासाय || | नियमसेवी विहरति यावदखण्डितो मासः॥४॥] इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यच्चेह एकादशाङ्गविदोपि। उत्क्षिप्तमेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टवादनवद्यमवसेयमिति, 'यथासूत्रं' सूत्रानतिक्रमेण 'यथाकल्पं' ज्ञाते मेप्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासेइ'त्ति घकुमारउचितकाले विधिना ग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात स्य प्रतिशोधयति वा-अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्तयति' पारणकदिने इदं चेदं चैतस्याःभावहनाकृत्यं कृतमित्येवं कीर्तनात् । गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यसिंस्तत्तपो गुणरचनसं- दि सू.३९ वत्सरं गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तपसि तद्गुणरत्नसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चाय-"पण्णरस वीस चउवीस चेव चउवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसाविय । सोलस मासेसु तवदिवसा ॥२॥ पनरसदसह छप्पंच चउर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा। ॥३॥" इह च यत्र मासे अष्टमादितपसोयावन्ति दिनानि न पर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेत| नमासे क्षेप्तव्यानीति । 'चउत्थ'मित्यादि, चखारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरुपवासदयादेरिति, 'अणिक्खित्तेणं ति अविश्रान्तेन 'दिया ठाणुक्कडएणं' दिवा-दिवसे स्थान-आसनमुत्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा आतापयन्-आतापनां कुर्वन् 'वीरासणेणं ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy