________________
अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कडएणं सूराभिमूहे आयावणभूमीए आयावेमाणे रतिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्म काएणं फासेइ पालेइ सोभेइ तीरेइ किइ अहासुत्तं अहाकप्पं जाव किद्देत्ता समणं भगवं महावीरं वंदति नमसति २ बहहिं छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरति (सूत्रं २९) 'अहामहं ति यथासुखं सुखानतिक्रमेण मा पडिबन्ध-विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'त्ति अभिग्रहविशेषः, प्रथमा एकमासिकी एवं द्वितीयाद्याः सप्तम्यन्ताः क्रमेण द्वित्रिचतुष्पश्चषट्सप्तमासमानाः, अष्टमीनवमीदशम्यः प्रत्येक सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, तत्र 'पडिवजइ एयाओ संघयणधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ॥१॥ गच्छेच्चिय निम्माओ जा पुत्वा दस भवे असंपुण्णा । नवमस्स तइय || वत्थू होइ जहन्नो सुयाहिगमो ॥२॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहिया भत्तं च अलेवर्ड तस्स ॥ ३ ।। दुट्ठस्सहत्थिमाइ तओ भएणं पयंपि नोसरइ । एमाइ नियमसेवी विहरइ जाऽखंडिओ मासो ॥४॥ [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः॥१॥ गच्छ एव निर्मातो यावत्पूर्वाणि दश | भवन्ति असंपूणोनि नवमस्य तृतीयं वस्तु भवति श्रुताधिगमो जघन्यः ॥२॥ व्युत्सृष्टत्यक्तदेह उपसगेसहो यर्थव जिनकल्पी । एपणाभिग्रहयुता भक्तं चालेपकृत्तस्य ॥३॥ दुष्टाश्वहस्त्यादयः (आगच्छेयुः) ततो भयेन पदमपि नापसरति । एवमादि
For Personal & Private Use Only
m.jainelibrary.org