SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. १उत्क्षिप्तज्ञाते प्रतिमावहनादि सू. २९ ॥७२॥ दोमासियं भिक्खुपडिम उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, जहा पढमाए अभिलावो तहा दोचाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोचं सत्तरातिंदियाए तइयं सत्तरातिदियाए अहोरातिंदियाएवि एगराईदियाएवि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्मं काएणं फासेत्ता पालेत्ता सोभेत्ता तीरत्ता कित्ता पुणरवि वंदति नमसइ २त्ता एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुनाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिता णं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे पढमं मासं चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुडए सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोचं मासं छटुंछटेणं० तचं मासं अट्ठमंअट्टमेणं० चउत्थं मासं दसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुकुहूए सूराभिमूहे आयावणभूमीए आयावेमाणे रतिं वीरासणेणं अघाउडएणं पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुट्टए सूराभिमुहे आयावणभूमिए आयावेमाणे रति वीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावेणं छठे चोद्दसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिम २ दसमे बावीसतिमं २ एक्कारसमे चउच्चीसतिमं २ बारसमे छचीसतिमं २ तेरसमे अट्ठावीसतिमं २ चोद्दसमे तीसइमं २ पंचदसमे बत्तीसतिमं २ चउत्तीसतिमं २ सोलसमे ॥७२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy