SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ TOOOOOOOSSSSSS यस्य स तथा, आनन्दाश्रुभिः पूर्ण भृतं प्लतमित्यर्थों मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन 'हरिसवसविसप्पमाणहियए'त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः, 'निसट्टे'त्ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चाय-'ईरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्परिट्ठावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मनाप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तुनिरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तभयारी बह्मगुप्तिभिः चाई-सङ्गानां वण्णे लज्जू-रज्जुरिवावक्रव्यवहारात् लज्जालुवों ला संयमेन लौकिकलज्जया वा 'तवस्सी खंतिखमे' क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यात्मपराविति शोधी शोभी वा 'अणिदाणे अप्पुस्सुए' अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अबहिल्लेसे' संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्णरए इण| मेव निग्गंथं पावयणं पुरओत्तिकट्ट विहरई' निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थः। तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं. वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भणुन्नाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, तते णं से मेहे समणेणं भगवया० अब्भणुन्नाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं० सम्मं काएणं फासेति पालेति सोभेति तीरेति किद्देति सम्मं काएण फासेत्ता पालित्ता सोभेत्तातीरेत्ता कित्ता पुणरवि समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वदासी-इच्छामि णं भंते! तुम्भेहिं अन्भणुनाते समाणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy