________________
ज्ञाताधर्मकथाङ्गम्.
॥ ७१ ॥
सत्ताणं संजमेणं संजमितवं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियचो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारुवाणं थेराणं सामातियमातियाणि एक्कारस अंगातिं अहिज्जति २त्ता बहूहिं चउत्थछट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते गं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति (सूत्रं २८ )
'अपडिलद्धसंमत्तरयणलंभेणं' ति अप्रतिलब्धः - असंजातः, 'विपुलकुलसमुन्भवेण' मित्यादौ णंकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राकाले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा ततः कर्म्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपश्चेन्द्रियश्चेति समासः, 'एव' मित्युपलभ्यमानरूपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं - चेष्टा विशेषः बलं - शारीरं वीर्य - जीवप्रभवं पुरुषकार : - अभिमानविशेषः पराक्रम: - स एव साधितफल इति । नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलित कायतया, एकार्थिकानि वैतानि पदानि तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः समुत्पन्ने च तत्र किमित्याह - एतमर्थ - पूर्वोक्तं वस्तु सम्यक् 'अभिसमेइति अभिसमेति अवगच्छतीत्यर्थः । ' संभारियपुवजाईसरणे'त्ति संस्मारितं पूर्वजात्योः प्राक्तनजन्मनोः सम्बन्धि सरणं - गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संस्मारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो
"
Jain Education International
For Personal & Private Use Only
१ उत्क्षिप्तज्ञाते मेघस्य संवेगप्रत्याग
तिः सू.२८
॥ ७१ ॥
www.jainelibrary.org