________________
ज्ञाताधर्मकथाङ्गम्. ॥ १७ ॥
तुमे देवाणुप्पिए! सुमिणे दिट्ठे कल्लाणा णं तुमे देवाणुप्पिए सुमिणे दिट्ठे सिवे धन्ने मंगले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिट्ठे आरोग्गतुहिदीहाउय कल्लाणमंगलकारए णं तुमे देवी सुमिणे दिट्ठे अत्थलाभों ते देवाप्पिए । पुत्तलाभो ते देवा० रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए । एवं खलु तुम देवाप्पिए नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण य रादिंदियाणं विइक्कताणं अम्हं कुलकेउं कुलदीव कुलपचयं कुलवर्डिसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलणंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवर्द्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विन्नाय परिणयमेत्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सइ, तं उराले णं तु देवीए सुमिणे दिट्ठे जाव आरोग्गतुहिदीहा उकल्लाणकारए णं तुमे देवी! सुमिणे दिट्ठेत्तिकड भुज्जो २ अणुवृहेइ । (सू. १०) तते णं सा धारणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी
तुजाव हिया करतलपरिग्गहियं जाव अंजलिं कट्टु एवं वदासी- एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमट्टे जं णं तुझे वदहत्तिकट्टु तं सुमिणं सम्मं पडिच्छर पडिच्छत्ता सेणिएणं रन्ना अन्भणुष्णाया समाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अन्भुट्ठेह अन्भुट्ठेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ तां संयंसि सयणिज्जंसि निसीयइ निसीयइत्ता एवं वदासी- मा मे से उत्तमे पहाणे मंगले
Jain Education International
For Personal & Private Use Only
स्वमकथनं फलादेशः
सू. १०
११
॥ १७ ॥
www.jainelibrary.org