SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं । सुमिणजागरियं पडिजागरमाणी विहरइ (सू. ११) 'धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवेत्ति तत्र नीयः-कदम्बः धाराहतनीयसुरभिकुसुममिव | 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति ?-'ऊसवियत्ति उत्सृता रोमकूपा-रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थप्रयोलोचनलक्षणां ततः 'अप्पणो'त्ति आत्मसंबन्धिना स्वाभाविकेनसहजेन मतिपूर्वेण-आभिनिबोधिकप्रभवेन बुद्धिज्ञानेन-मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वप्नफलनिश्चयं | करोति, ततोऽवादीत 'उराले ण'मित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्यः, एवं उपबृंहयन्-अनुमोदयन् ‘एवं16 खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्धः, 'बहुपडिपुण्णाणं'त्ति अतिपूर्णेषु षष्ठयाः | सप्तम्यर्थखात् अर्द्धमष्टमं येषु तान्यष्टिमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, कुलकेखादीन्येकादश पदानि, तत्र केतु-18 |चिह्न ध्वज इत्यर्थः केतुरिव केतुरद्भुतखात् कुलस्य केतुः कुलकेतुः, पाठान्तरेण 'कुलहे' कुलकारणं एवं दीप इव दीपः प्रकाश-12 कखात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधम्योत् अवतंसः-शेखरः उत्तमखात्तिलको-विशेषकः भूषकखात् कीर्तिकरः-ख्यातिकरः, कचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च-निर्वाहः, नन्दिकरो-वृद्धिकरः यशः-सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपो-2 | वृक्ष आश्रयणीयच्छायवात् विवर्द्धन-विविधैः प्रकारैवृद्धिरेव तत्करं 'विण्णायपरिणयमेत्तेत्ति विज्ञकः परिणतमात्रश्च कला-1 दिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले eeeeeeeeeeeeeeeer eces I Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy