SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. काह्वानं सू. १२ ॥१८॥ अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य स तथा, राज्यपती राजा खतत्र इत्यर्थः। 'त'मिति यस्मादवं तसादुदारादिविशे- नैमित्तिपणः खप्नः 'तुमे'त्ति खया दृष्ट इति निगमनं । एवमेत'दिति राजवचने प्रत्ययाविष्करणम् , एतदेव स्फुटयति-तहमेयंति तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय'मित्यनेन संदेहाभावतः 'इच्छियंति इष्टं ईप्सितं वा 'पडिच्छियं ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् इप्सितप्रतीप्सितं वा धर्मद्वययोगात् , अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकट्ठत्ति इति भणिखा 'उत्तमत्ति स्वरूपतः। 'पहाणे'त्ति फलतः, एतदेवाह-'मंगल्ले ति मंगले साधुः स्वप्न इति 'सुमिणजागरियंति स्वप्नसंरक्षणार्थ जागरिका तां'प्रतिजाग्रती' प्रतिविदधती। तए णं सेणिए राया पचूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवनसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूवडझंतमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवहिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं ते कोडंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव पचप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए ॥१८॥ फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपा रावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमजलियजलणतवणिजकलसहिंगुलयनिगररूवाइरंगरेह Jan Education interna For Personal & Private Use Only waw.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy