SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. २ धर्मकथाश्रुतस्कन्धः ॥२५॥ गो० ! अड्डाइजाई पलिओवमाइं ठिई पन्नत्ता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उयवहित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णत्तेत्तिबेमि । धम्मकहाणं पढमज्झ IS यणं समत्तं (सूत्रं १४८) सर्वः सुगमः, नवरं 'किण्णा लद्ध'त्ति प्राकृतखात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता अभिसमन्वागता-परिभोगतः उपयोगं प्राप्तेति, 'वड्ड'त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतखाच्च बृहत्कुमारी जीर्णा शरीरजरणाद्ववेत्यर्थः सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरखादेव पतितपुतस्तनी-अवनतिगतनितम्बदेशवक्षोजा निर्विण्णाश्च वरा:-परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति, शेष सूत्रसिद्धम् ॥ जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमहे ५० बितियस्स णं भंते! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया पट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गो० ! पुत्वभवपुच्छा, एवं खलु गो०! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेइए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समो ॥२५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy