________________
थीft अभिक्खणं २ हीलिजमाणीए जाव वारिजमाणीए इमेयारूवे अन्भस्थिए जाव समुष्यज्जिस्थाजया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिदं च णं अहं मुंडे भविता आगाराओ अणगारियं पवतिया तप्पभिदं च णं अहं परवसा जाया, तं सेयं खलु मम कलं पाउप्पभायारणी जाव जलते पाडिक्कियं उवस्सयं उवसंपजित्ता णं विहरितएत्तिक एवं संपेहेति २ कलं जाव जलते पाडिएकं उवस्सयं गिण्हति, तत्थ णं अणिवारिया अणोहटिया सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयह वा सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताई अणसणाए छेएइ २ तस्स ठाणस्स अणालोइयअपंडिकंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूतरिया अंगुलस्स असंखेजाइ भागमेत्ताए ओगाहणाए कालीदेवीत्ताए उववण्णा, तणं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जन्तीए जहा सूरियाभो जाव भासामणपज्जतीए, तते णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अण्णेसिं च बहूणं कालवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरति, एवं खलु गो० ! कालीए देवीए सा दिवा देविड्डी ३ लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते! देवीए के वतियं कालं ठिती पन्नत्ता १,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org