________________
ज्ञाताधर्मकथाङ्गम्. ॥ २४ ॥
रिता: - फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपच्या 'समाण' त्ति सन्तः, 'अण्णमण्णेण सद्धिं ति अन्योऽन्येनं सह इत्येवं 'संचालेति'त्ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थः, 'गर्भ वक्कममाणंसि'त्ति गर्भे 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति - श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्दशैव खमाः, विमानभवनयोरेकतरदर्शनादिति । 'विण्णायपरिणयमेत्ते' विज्ञातं - विज्ञानं परिणतमात्रं यस्य स तथा कचि 'द्विण्णय'त्ति पाठः स च व्याख्यात एव, 'जीवियारिहं' ति आजन्मनिर्वाहयोग्यं
तणं तीसे धारिणीए देवीए दोसु मासेसु वीतिकंतेसु ततिए मासे वहमाणे तस्स गन्भस्स दोहलका लसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउ भवित्था - धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अन्भुग्गतेसु अब्भुज्जुए अन्भुन्नतेसु अन्भुट्ठिएस सगजिएम सविज्जुए सफुसिएस सथणिए धंतधोतरुप्पपट्ट अंकसंखचंद कुंद सालिपिट्ठरासिसम प्प भेसु चिउरहरियाल भेयचं पण सणकोरंटसरि सयपउमरयसमप्पभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तयंधुजीवगजातिहिंगुलयसरसकुंकुमउरब्भस सरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरन व सिरीसकुसुमणवसद्दल समप्पभेसु जचंजणभिंगभेयरिट्ठगभमरावलिंग
Jain Education International
For Personal & Private Use Only
१ उत्क्षिसज्ञाते मेघदोहदः सू. १३
॥ २४ ॥
www.jainelibrary.org