________________
व्याः महाकायपशवः पराशरेतिपर्यायाः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलताःपद्मिन्यः एतासां यका भक्तयो-विच्छित्तयस्ताभिश्चित्रा या सा तथा तां, सुष्टु खचिता-मण्डिता वरकनकेन प्रवरपर्यन्तानाम्अञ्चलकर्णवर्तिलक्षणानां देशभागा-अवयवा यस्यां सा तथा तां, आभ्यन्तरिकी-आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपटं 'अंछावेइ'त्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम्-आच्छादितं विशिष्टं-शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्-अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शास्त्रविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान् “विणयेण वयणं पडिसुणेति'त्ति प्रतिशृण्वन्ति-अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह-'एव'मिति यथैव यूयं भणथ तथैव 'देवो'त्ति हे देवा 'तहत्ति'त्ति नान्यथा आज्ञया-भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति जाव हिययत्ति'हरिसवसविसप्पमाणहियया स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छित्त'त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःस्वप्नादिविधातार्थमवश्यकरणीयवाद्यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि मंगलानि तु-सिद्धार्थकदध्यक्षतर्वाङ्करादीनि हरितालिका-दूर्वा सिद्धार्थका अक्षताश्च कृता मूर्द्धनि यैस्ते तथा कचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । 'जएणं विजएणं वद्धान्तिं' जयेन विजयेन च वर्द्धव खमित्याचक्षत इत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तुपरेषामभिभव इति, अर्चिताः-चर्चिताश्चन्दनादिना वन्दिताः-सद्गुणोत्कीर्तनेन पूजिताः-पुष्पैर्मानिता-दृष्टिप्रणामतः सत्का-15
ना तत्र कृतानि कादध्यक्षताङ्कुरादान
केभ्य आत्मीयभ्य इव
विजयस्तु
Jain Education International
For Personal & Private Use Only
www.janelibrary.org