________________
ज्ञाताधर्म- कथाङ्गम्.
॥२३॥
कृत आलोके दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायका:-प्रकृतिमहत्तरा दण्डनायका:-तत्रपाला राजानो-18 १ उत्क्षिमाण्डलिकाः ईश्वरा-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्था- ताध्ययने नीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महाम- स्वप्नफलम् त्रिणो-मत्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका-गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिकाः- सू. १२ प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाः चेटाः-पादमूलिकाः पीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्था । इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमा:-कारणिकाः श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहा:-सार्थनायकाः दूताः-अन्येषां गला राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः एषां द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह, न केवलं तत्सहितखमेवापि तु तैः | समिति-समन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्कामतीति संबन्धः, किंभूतः -प्रियदर्शनः, क इव - धवलमहामेघनिर्गत इव शशी, तथा 'ससिघ'त्ति वत्करणस्थान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । 'णाणामणी'त्यादि, || यवनिकामाञ्छयतीति संबन्धः, अधिक प्रेक्षणीयं रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महाघों चासौ वरपत्तने-परवस्त्रो- ॥२३॥ त्पत्तिस्थाने उद्गता च व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं, तदेवाह-ईहामृगाः-घृकाः ऋषभाःवृषभाः तुरगनरमगरविहगाः प्रतीताः व्याला:-श्वापदभुजगाः किन्नरा-व्यन्तरविशेषाः रुरवो-मृगविशेषाः सरभा-आट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org