SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१३३॥ Jain Education International स्वज्जोयगदिसचक्खुरागं उत्तासगं मिसाल विशालकुच्छि पलंचिंछ पहसिपपपलियपवि गतं पणचमाणं अष्फोडतं अभिवयंतं अभिगतं बहुसो २ अट्टहासे विणिम्मुर्यतं नीलुप्पलवललिपअलिकुसुमप्पमासं खुरधारं असिं महाय अभिमुहमावयमाणं पासति । तते णं ते अरहणम बज्रा संजुत्ताणावाचाणियमा एवं चणं महं तालपिसायं पासंति तालजंघं दिवं गाहिं बाहाहिं सिरं भमरणिणरवरमासरासिमहिसकालगं भस्यिमेहचन्नं सुप्पणहं फालसरिसजीहं लंबोद्धं धवलव असिलिङतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरुफुरेंत निलालिषग्गजीहं अवयच्छियमहल्लबिगय बीभत्सलाल पगलंतरन्ततालुयं हिंगुलुयसगन्भकंदरबिलंब अंजणगिरिस्स अम्गिजालुग्गिलंतवयणं आऊसिय अक्खचम्मउट्ठगंडदेसं चीणचिपिडक भग्गणासं रोसाययधम्मधर्मेतमारुतनिरखरफरुससिरं ओभुग्गणासियपुडं घाटुभडरइयभीसणमुहं उद्धमुहकन्न सक्कु लिय महंत विगयलोमसंखालगलंबतच लियकन्नं पिंगलदिप्पंतलोयणं भिउडितडियनिडालं नरसिस्मालपरिणदचिद्धं विचित्तगोणससुबद्धपरिकरं अबहोलंतपुप्फुयायंतसप्पविच्छुय* गोधुंदरनउलसरडविरइयविचित्तवेयच्छ मालियानं भोगकूरकण्हसप्पधमधमेंतलंबतकन्नपूरं मज्जारसियाललइयखंधं दित्तघुघुयंत धूयकयकुंतलसिरं घंटास्वेणभीमं भयंकरं कायरजणहियय फोडणं दित्समदृहहासं विर्णिम्मुयंत वसारुहिर पूय मंसमलमलिणपोचडतणुं उत्तासणयं विसालवच्छं पेच्छंता भिन्नणहमुह For Personal & Private Use Only १८ मल्यध्ययने चन्द्रच्छायनृप स्यागमः अरहन्नकवृत्तं च सू.. ७० ॥१३३॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy