________________
ज्ञाताधर्मकथाङ्गम्.
उत्क्षिप्तज्ञाते दी|क्षायां मातापितृ
॥४९॥
रोधः
सू. २४
अजगपजगपि० जाव तओ पच्छा अणुभूयकल्लाणे पवइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य सुवण्णे य जाव सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मचुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिजे से के णं जाणइ अम्मयाओ! के जाव गमणाए तं इच्छामि णं जाव पवतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहहिं विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकूलाहिं संजमभउच्चेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी-एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुन्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निवाणमग्गे सबदुक्खप्पहीणमग्गे अहीव एगंतदिट्टीए खुरो इव एगंतधाराए लोहमया इव जवा चावेयबा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियवं गरुअं लंबेयवं असिधारव संचरियवं, णो य खलु कप्पतिं जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुन्भिक्खभत्ते वा कंतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हं णालं
॥४९॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org