SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ खुहं णालं पिवासं णालं वाइयपित्तियसिंभियसन्निवाइयविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिन्ने सम्मं अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३ जाव पवतिस्ससि, तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! जन्नं तुन्भे ममं एवं वदह एस णं जाया! निग्गंथे पावयणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पवइस्ससि, एवं खलु ' अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्थं किं दुक्करं करणयाए ?, तं इच्छामि णं अम्मयाओ! तुन्भेहिं अन्भणुन्नाए समाणे समणस्स भगवओ० जाव पवइत्तए (सूत्रं २३) 'जाय'त्ति हे पुत्र ! इष्टः इच्छाविषयखात् कान्तः कमनीयखात् प्रियः प्रेमनिबन्धनखात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञः मनसा अम्यसे-गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात स्थैर्यो वैश्वासिको-विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुऽनल्पतयाऽस्तोकतया मतो बहुमतः, कार्यविधानस पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं-आभरणं, रत्नमिव रत्नं मनुष्यजातावुत्कृष्टखात् रजनो वा रञ्जक इत्यर्थः रत्नभूतः-चिन्तामणिरत्नादिकल्पो जीवितमसाकमुच्छासयसि-वर्द्धयसीति जीवितोच्छासः स एवं जीवितोच्छासिकः, वाचनान्तरे तु जीविउस्सइएत्ति-जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयानन्दजनन उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमानं, 'जाव ताव अम्हेहिं जीवामो'त्ति इह भुञ्ज ताव-2 dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy