SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. 09899999999 भोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योच्चारणं तद्भाषामात्रमेवेति, परिणतवया 'वड्डियकुल- उत्क्षिप्त सतंतुकज्जमि' वर्द्धिते-वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घवसाधर्म्यात् कुलवंशतन्तुः स एव 8ज्ञाते दीकार्य-कृत्यं तसिन्, ततो 'निरवएक्खे'त्ति निरपेक्षः सकलप्रयोजनानां 'अधुवे'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले क्षायां माअवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात् , अशाश्वतःक्षणविनश्वरखाद् व्यसनानि-द्यूतचौर्यादीनि तच्छतैरुपद्रवैः खप-12 तापितृ|रसंभवैः सदोपद्रवैर्वाभिभूतो-व्याप्तः, शटनं-कुष्ठादिना अङ्गल्यादेः पतनं-बाहादेः खगच्छेदादिना विध्वंसनं-क्षयः एते एव । रोधः धर्मा यस्य स तथा, पश्चात्-विवक्षितकालात्परतः 'पुरं च'त्ति पूर्वतश्च णमलंकृतौ 'अवस्सविप्पजहणिज्जे' अवश्यत्याज्यः ।। सू. २४ 'से के णं जाणइत्ति अथ को जानाति ?, न कोऽपीत्यर्थः, अंबतातक ! पूर्व-पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके ISI | उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति, कः पूर्व को वा पश्चात्म्रियते इत्यर्थः । वाचनान्तरे मेघकुमारभायोवर्णक एवमु-18 | पलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसवकाललालियसुहोइयाओ मद्दवगुणजुत्तनिउणविणओ-| वयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपण्डिता इत्यर्थः 'मंजुलमियमहुरमणियहसिय-16 विप्पेक्खियगइविलासवट्ठियविसारयाओ' मञ्जुलं-कोमलं शब्दतः मितं-परिमितं मधुरं-अकठोरमर्थतो यद्भणितं तत्तथाऽव|स्थितं-विशिष्टस्थितिशेष कण्ठ्यं 'अविकलकुलसीलसालिणीओ विसद्धकुलवंससंताणतंतुवद्धणपगब्भुन्भवप्पभाविणीओ-विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तारवत्तन्तुः तद्वर्द्धना ये प्रकृष्टा गर्भाः-पुत्रवरगर्भास्तेषां य उद्भवः-संभवस्तल्लक्षणो यः प्रभावो-माहात्म्यं स विद्यते यासां ताः तथा 'मणोणुकूलहिययइच्छियायो-मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कम्मधारयः ५०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy