________________
Jain Education International
पत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिसएहिं पत्तेयं २ चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सतहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनहगीयवाइय जाव रवेण भुंजमाणा विहरइ, तंजहा'सारस्यमाचा वण्ही वरुणा य गद्दतोया य । तुसिया अन्द्याबाहा अग्गिचा चेव रिट्ठा य ॥ १ ॥ तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसणातिं चलंति तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तएत्ति तं गच्छामो णं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकट्टु एवं संपेर्हेति २ उत्तरपुरच्छिमं दिसीभायं० वेउद्द्वियसमुग्धाएणं समोहणंति २ संखिज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति २ अंतलिक्खपडिवन्ना सखिंखिणियाई जाव वत्थातिं पवर परिहिया करयल० ताहिं इट्ठा० एवं वयासीबुज्झाहि भगवं ! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सतित्तिकट्टु दोचंपि तच्चपि एवं वयंति २ मल्लि अरहं वंदति नर्मसंति २ जामेव दिसिं पाउन्भूआ तामेव दिसिं पडिगया, तणं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० २ करयल० इच्छामि णं अम्मयाओ ! तुन्भेहिं अन्भणुष्णाते मुंडे भवित्ता जाव पवतित्तए, अहासुहं देवा ! मा पडिबंधं करेहि, तते णं कुंभए कोडुंबियपुरिसे सहावेति २ एवं वदासी - खिप्पामेव अट्ठसहस्सं सोवण्णियाणं जाव
For Personal & Private Use Only
www.jainelibrary.org