________________
ज्ञाताधर्मकथाङ्गम्.
टमल्यध्ययने सांवत्सरिकदानं सू.
॥१५॥
च्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवा० २ करयल जाव पञ्चप्पिणंति, तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छइ २ करयल जाव पचप्पिणति, तते णं मल्ली अरहा कल्लाकल्लिं जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरपणकोडिं अट्ठ य अण्णातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, तए णं से कुंभए । मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २जे जहा आगच्छति तं०-पंथिया वा पहिया वा करो- । डिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगत० तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति, तते णं मिहिलाए सिंघाडग जाव बहुजणोअण्णमण्णस्स एवमातिक्खति-एवं खलु देवाणु०! कुंभगस्स रण्णो भवणंसि सबकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जति, वरवरिया घोसिजति किमिच्छियं दिजए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१॥ तते णं मल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साई इमेयारूवं अत्थसंपदाणं दलइत्ता | निक्खमामित्ति मणं पहारेति (सूत्रं ७६ ) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्टे विमाण
॥१५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org