________________
तेणं कालेणं २ सक्कस्सासणं चलति, तते णं सक्के देविंदे ३ आसणं चलियं पासति २ ओहिं पांजति २ मल्लिं अरहं ओहिणा आभोएति २ इमेयारूवे अन्भत्थिए जाव समुप्पजित्था-एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स. मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपचुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलित्तए, तंजहा-'तिपणेव य कोडिसया अट्ठासीतिं च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥१॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २त्ता एवं खलु देवाणु ! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया! जंबु० भारहे. कुंभगभवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, तते णं से वेसमणे देवे सक्केणं देविंदेणं०एवं वुत्ते हढे करयल जाव पडिसुणेइ२ जंभए देवे सद्दावेइ२ एवं वयासीगच्छह णं तुम्भे देवाणु जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयाख्वं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिम दिसीभागं अवक्कमति २ जाव उत्तरवेउवियाई रुवाइं विश्वंति २ ताए उकिट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रणो भवणे तेणेव उवाग
च कोडीओ असिय च स्वा समणेणं जाव सुर्णता वाइवयमाणा चलतेणं ते भगा २ ताए उ वणे तेणेव '
dain Education International
For Personal & Private Use Only
www.jainelibrary.org