SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्, ॥१४९॥ समये स तथा तस्मिन् तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं स तथा त्रत, अथवा सन्ध्याकालसमये सति तथा तत्रैव यः प्रचिरलो मनुष्यो - मानुषजनो मार्गेषु भवति तत्र निशान्तेषु प्रतिनिश्रान्ते इत्यर्थः 'जइ तावे' त्यादि, यदि तावदस्याहार पिण्डस्यायं परिणामः अस्य पुनरौदा रिकशरीरस्य कीदृशो भविष्यतीति सम्बन्धः, इह च 'किमंग पुण' त्ति यत्कचिद् दृश्यते ततः 'इमस्स पुण'ति पठनीयं वाचनान्तरे तथादर्शनात्, 'कल्ला कल्लिं'ति प्रतिदिनं 'खेलासवे' त्यादि खेलं - निष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं वमनं पित्तंदोषविशेषः शुक्रं - सप्तमो धातुः शोणितं - आर्त्तवं सामान्येन वा रुधिरं 'पूर्य' परिपकं तदेव दूरूपौ - विरूपावुच्छासनिःश्वासौ यस्य तत्तथा तस्य, दूरूपेण मूत्रकेण पूतिकेन वा - अशुभगन्धवता पुरीषेण पूर्ण यत्तत्तथा तस्य, तथा शटनं - अङ्गुल्यादेः कुष्ठादिना पतनं छेदनं - बाहादेर्विध्वंसनं च क्षयः एते धर्माः - स्वभावा यस्य तत्तथा तस्य, 'सज्जह' सज्जत सङ्गं कुरुत 'रज्यत' रागं कुरुत 'गिज्झह' गृध्यत गृद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत 'मुज्झह' मुझत मोहं तद्दोषदर्शने मूढलं कुरुत 'अज्झोववज्जह' अध्युपपद्यध्वं तदप्राप्तप्रापणायाभ्युपपत्तिं तदेकाग्रतालक्षणां कुरुत, 'किं थ तयं' गाहा 'कि' मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तत्' तत् 'पम्हुडं' ति विस्मृतं 'जं'ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थ'ति उषिता निवासं कृतवन्तः 'समयनिबद्धं' मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'तं'ति त एव तां वा देवसम्बन्धिनीं स्मरत जाति-जन्म यूयमिति ॥ १ ॥ Jain Education International For Personal & Private Use Only ८ मलयध्ययने युद्ध - पराजये प्रतिममा बोधः सू. ७४-७५ ॥१४९॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy