________________
ति
'पामोक्खं 'ति उत्तरं आक्षेपस्य परिहार इत्यर्थः, 'हीलंती' त्यादि हीलयन्ति जात्याद्युद्घट्टनतः निन्दन्ति - मनसा कुत्सन्ति खिसंति परस्परस्याग्रतः तद्दोपकीर्त्तनेन गर्हन्ते - तत्समक्षमेव 'हरुयालिं'ति विकोपयन्ति मुखमर्कटिकातः असूयया स्वमुखर्वक्रताः कुर्वन्ति, 'वग्घाडियाओ' ति उपहासार्था रुतविशेषाः, 'कुसुलोदतं 'ति कुशलवार्त्ता, 'अगडदद्दुरे सिय'त्ति कूपमण्डूको भवेत्, 'जमगसमगं' ति युगपत् 'जन्तं गिन्हित्तए'ति यात्रां विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाडयं' ति बलव्यापृतं सैन्यव्यापारवन्तं ' संपलग्गे 'त्यत्र योद्धमिति शेषः, 'हयमहियपवरवीरघाइयविवडियचिंधद्धयपडागे हतः - सैन्यस्य हतत्वात् मथितो - मानस्य निर्मथनात् प्रवरा वीरा-भटा घातिता - विनाशिता यस्य स तथा विपतिता चिह्न - ध्वजाः -- चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाथ हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्ताने कतीक्ष्णक्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः - अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताचिह्नध्वजपताका यस्य स तथा तं, 'दिसोदिसं'ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति 'त्ति आयोधनाद्विनिवर्त्तयन्ति निराकुर्वन्तीत्यर्थः, 'अधार णिज्जं 'ति अधारणीयं धारयितुमशक्यं परबलमितिकृत्वा, अथवा अधारणीयं- अयापनीयं यापना कर्तुमात्मनो न शक्यत इतिकृला 'निस्संचारं 'ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योर्ध्व जनप्रवेशनिर्गमवर्जितं यथा भवति अथवा उच्चारः - पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो दिक्षु समन्तात् विदिक्षु 'अवरुध्य' रोधकं कृत्वा तिष्ठन्ति स्मेति, 'रहस्सिए 'ति रहसिकान् गुप्तान् ' दूतसंप्रेषान्' दूतप्रेषणानि 'पविरलमणूसंसि 'त्ति प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकाल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org