SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. टमल्यध्ययने युद्धपराजये प्रतिमया ॥१४८॥ बोधः सू. ७५ जितसत्तूपामोक्खे छप्पिय रायाणो एवं व०-एवं खलु अहं देवा! संसारभयउविग्गा जाव पच्चयामि तं तुन्भे णं किं करेह किं चववसह जाव किं भे हियसामत्थे?, जियसत्तू० माल्लिं अरहं एवं वयासी-जति णं तुम्भे देवा! संसार जाव पवयह अम्हे णं देवा! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवा! तुम्भे अम्हे इओ तच्चे भवग्गहणे बहुसु कजेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेव णं देवा! इण्हिपि जाव भविस्सह,अम्हेविय णं देवाणु संसारभउधिग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पक्वयामो,तते णं मल्ली अरहा तेजितसत्तुपामोक्खे एवं वयासी-जण्णं तुम्भे संसार जाव मए सद्धिं पव्वयह तं गच्छह णं तुम्भे देवा०सएहिं २ रज्जेहिं जेट्टे पुत्ते रज्जे ठावेहरत्ता पुरिससहस्सवाहिणीओसीयाओदुरूहह दुरूढा समाणा मम अंतियं पाउन्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमह पडिसुणेति, तते णं मल्ली अरहा ते जितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएमु पाडेति, तते णं कुंभए ते जितसत्तु० विपुलेणं असण ४ पुप्फवस्थगंधमल्लालंकारेणं सक्कारेति जाव पडिविसजेति, तते णं ते जियसतुपामोक्खा कुंभएणं रण्णा विसजिया समाणा जेणेव साई २ रजातिं जेणेव नगरातिं तेणेव उवा० २ सगाई रजाति उवसंपन्जित्ता विहरंति, तते णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामित्ति मणं पहारेति (सूत्रं ७५) ॥१४८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy