________________
सज्जह रजह गिझह मुझह अज्झोववजह, एवं खलु देवाणु! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावतिसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पवतिता, तए णं अहं देवाणुप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निवत्तेमि जति णं तुभं चोत्थं उवसंपज्जित्ताणं विहरह तते णं अहं छ8 उवसंपज्जित्ताणं विहरामि सेसं तहेव सवं, तते णं तुम्भे देवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणाति बत्तीसातिं सागरोवमाई ठिती, तते णं तुन्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ जाव साइं २ रजाति उवसंपजित्ताणं विहरह, तते णं अहं देवाणु ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पचायाया,-किंथ तयं पम्हुटुंज थ तया भो जयंत पवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ॥१॥ तते णं तेसि जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमढे सोचा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिजाणं० ईहाबूह. जाव सण्णिजाइस्सरणे समुप्पन्ने, एयम8 सम्म अभिसमागच्छंति, तए णं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गब्भघराणं दाराई विहाडावेति,तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहातेणेव उवागच्छंतिरततेणं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीए अरहाते
dain Education Interational
For Personal & Private Use Only
www.jainelibrary.org