SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. दमयन्य| यने युद्ध| पराजये प्रतिमया ॥१४७॥ बोधःसू. छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडु पउमुप्पलपिहाणं पडिमं पासति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ठ मल्लीए विदेह रूवे य जोवणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति, तते णं सा मल्ली वि० ण्हाया जाव पायच्छित्ता सवालंकार० बहहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग०२ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिजएहिं आसाति पिहेंति २त्ता परम्मुहा चिट्ठति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासी-किपणं तुभं देवाणुप्पिया! सएहिं २ उत्तरिजेहिं जाव परम्मुहा चिट्ठह !, तते णं ते जितसत्तुपामोक्खा मल्ली वि० एवं वयंति-एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली वि. ते जितसत्तुपामुक्खे. जइ ता देवाणुप्पिया! इमीसे कणग. जाव पडिमाए कलाकाल्लिं ताओ मणुण्णाओ असण ४ एगमेगे पिडे पक्खिप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपुतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुम्भे देवाणु ! माणुस्सएसु कामभोगेसु ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy