________________
ज्ञाताधर्मकथाङ्गम्.
मियध्ययने सांवत्सरिकदानं सू.
॥१५॥
भोमेजाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठवेंति, तेणं कालेणं २ चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के ३ आभिओगिए देवे सद्दावेति २ एवं वदासीखिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह जाव उवट्ठवेंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा, तते णं से सक्के देविंदे देवराया कुंभराया मल्लिं अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं आव सबतो समंता परिधावंति, तए णं कुंभए राया दोचंपि उत्तरावक्कमणंजाव सन्चालंकारविभूसियं करेति २कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासीखिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवट्ठति, तते णं सक्के ३ आभिओगिए खिप्पामेव अणेगखंभ० जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अन्भुटेति २ जेणेव मणोरमा सीया तेणेव उवा० २ मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरम सीयं दुरूहति २ सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २एवं वदासी-तुम्भे णं देवाणुप्पिया! पहाया जाव सवालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के दविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिलं हेडिल्लं, बली उत्तरिल्लं हेडिल्लं, अवसेसा देवा जहा
॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org