________________
रिहं मणोरमं सीयं परिवहंति, "पुचिं उक्खित्ता माणुस्सेहिं तो हहरोमकूवेहिं। पच्छा वहति सीयं असुरिंदसुरिंदनागेंदा ॥ १॥ चलचवलकुंडलधरा सच्छंदविउचियाभरणधारी । देविंददाणविंदा वहंति सीयं जिणिंदस्स ॥२॥ तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अहमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावंति, तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पच्चोरुभति २ आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्टियं लोयं करेति, तते णं सके देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ, तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिकट्ठ सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरितं पडिवजति तं समयं च णं देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सकस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपजवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुत्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणंजोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पवइए,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org