SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१५२॥ मल्लिं अरहं इमे अट्ठ रायकुमारा अणुपच्वइंसु तंजहा-णंदे य णंदिमित्ते सुमित्त बलमित्त भाणुमित्त य । दमयष्यअमरवति अमरसेणे महसेणे चेव अट्ठमए ॥१॥तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमण- यने सावमहिमं करेंति २जेणेव नंदीसरवरे० अट्टाहियं करेंति २जाव पडिगया, ततेणं मल्ली अरहा जंचेव दिवसं पव त्सरिक तिए तस्सेव दिवसस्स पुवा(पच्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहा दानं सू. सणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलनाणदंसणे समुप्पन्ने (सूत्रं ७७) 'जाव मागहओ पायरासोति मगधदेशसम्बन्धिन प्रातराश-प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहूण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्यः अनाथेभ्यो-रङ्केभ्यः 'पंथियाणं'ति पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यः 'पहियाणं ति पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि कचित् प्रेषितेभ्य इत्यर्थः करोठ्या-12 कपालेन चरन्तीति करोटिकास्तेभ्यः कचित 'कायकोडियाणं ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काच-12 कोटी तया ये चरन्ति काचकोटिकास्तेभ्यः, कपटैश्चरन्तीति कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्था-1 ॥१५२॥ मासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकमै ददाति म, प्रायिकं चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिजए बहुविहीय'ति वचनात् । अत| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy