SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. टमल्यध्ययने चित्रकरात् अदीनशत्रुनृपागमः ॥१४२॥ स.७३ वेति २ एवं वयासी-तुन्भे णं देवा ! चित्तसभं हावभावविलासविब्बोयकलिएहिं स्वेहिं चित्तेह २ . जाव पचप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति २ जेणेव सयाई गिहाई तेणेव उवा०२ तुलियाओ वन्नए य गेहंति २जेणेव चित्तसभा तेणेव उवागच्छंति २त्ता अणुपविसंति२भूमिभागे विरंचंतिभूमिं सजेतिरचित्तसभ हावभाव जाव चित्तेउं पयत्ता यावि होत्था, ततेणं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्सणं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्स णं देसाणुसारेणं तयाणुरूवं निवत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुढं पासति, तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्टाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निवत्तित्तए, एवं संपेहेति २भूमिभागं सज्जेति २मल्लीएवि पायंगुट्ठाणसारेणं जाव निवत्तेति, तते णं सा चित्तगरसणी चित्तसभं जाव हावभावे चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव २ जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसज्जेइ, तए णं मल्लदिन्ने अन्नया पहाए अंतेउर: परियालसंपरिखुडे अम्मधाईए सईि जेणेव चित्तसभा तेणेव उवा० २चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयकलियाई रुवाई पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे णिवत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमार मल्लीए विदेहवररायकन्नाए तयाणुरूवं निवत्तियं ॥१४॥ Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy