SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ रनो वूयाए पभावतीए देवीए अन्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए नगरसेणि सहावेति २ जाव निविसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निधिसया आणत्ता, तते णं से संखे सुवन्नगारे एवं बदासी - केरिसिया णं देवाणुपिया ! कुं भगस्स धूया पंभावतीदेवीए अत्तया मल्ली वि० तते णं ते सुवन्नगारा संखरायं एवं वदासी- णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधकन्नगा वा जाव जारिसिया णं मल्ली विदेहवरराय कन्ना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए (सूत्रं ७२ ) 'भिसियाओ 'त्ति आसनानि 'तिवलियं भिउडिं निडाले साहद्दुचि त्रिवलीकां - वलित्रयोपेतां भृकुटीं - भ्रूविकारं संहृत्य - अपनी येति, hi तुभे कलायाणं भवह'त्ति के यूयं कलादानां - सुवर्णकाराणां मध्ये भवथ १, न केऽपीत्यर्थो, निर्विज्ञानत्वात्, अथवा के यूयं सुवर्णकाराणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादा : १, न केऽपीत्यर्थः, णमित्यलङ्कारे, शेषं सुगमं ॥ तेणं कालेणं २ कुरुजणवएं होत्था हत्थिणाउरे नगरे अदीनसत्तू नामं राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिने कुमारे अन्नया कोडुंबिय० सद्दावेति २ गच्छह णं तुभे मम पमदवणंसि एवं महं चितसभं करेह अणेग जाव पञ्चपिणंति, तते णं से मल्लदिन्ने चित्तगरसेणिं सदा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy