________________
ज्ञाताधर्मकथानम्
॥१४॥
दमझ्यभ्ययने सुक र्णकारश्रेणेशजन पागमः सू.७२
गच्छति २ करयल० वद्धावेत्ता एवं वदासी-एवं खलु सामी! अज तुन्भे अम्हे सहावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिवं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडिसए, तते णं अम्हे सामी! एयस्स दिवस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते णं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमढं सोचा निसम्म आसुरुत्ते तिवलियं भिउडी निडाले साहव एवं वदासी-से केणं तुब्भे कलायाणं भवह ? जेणं तुम्भे इमस्स कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए ?, ते सुवन्नगारे निचिसए आगवेति, तते गं ते सुवनगारा कुंभणंरण्णानिधिसया आणत्ता समाणा जेणेव सातिं २गिहाति तेणेव उवा०२ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झमज्झेणं निक्खमंति २ विदेहस्स जणवयस्स मझमझेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा०२ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २त्ता वाणारसीनयरी मझमझेणं जेणेव संखे कासीराया तेणेव उवागच्छति २ करयल जाव एवं अम्हे णं सामी! मिहिलातो नयरीओ कुंभएणं रन्ना निविसया आणत्ता समाणा इहं हवमागता तं इच्छामो णं सामी! तुम्भं बाहुच्छायापरिग्गहिया निब्भया निरुविग्गा सुहंसुहेणं परिवसि, तते ण संखे कासीराया ते सुवन्नगारे एवं बदासी-किन्नं तुन्भे देवा! 5भएणं रम्ना निधिसया आणता ?, तते णं ते सुवन्नगारा संखं एवं वदासी-एवं खलु सामी ! कुंभगस्स
॥१४॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org