________________
देवाणुप्पिया! मम दोचेणं बहूणि गोमागरनगरगिहाणि अणुपविससि, तं अत्थि याई ते कस्सइ रनो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिवपुत्वे जारिसए णं इमीसे सुबाहुदारियाए मजणए, तते णं से वरिसधरे रुप्पिं करयल० एवं व०-एवं खलु सामी! अहं अन्नया तुन्भेणं दोचेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकन्नगाए मजणए दिखे, तस्सणं मजणगस्स इमे सुबाहुए दारियाए मजणए सयसहस्सइमंपि कलं न अग्घेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमहूं सोचा णिसम्म सेसं तहेव मजणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहिला नयरी तेणेव पहारित्थगमणाए ३ (सूत्रं ७१) तेणं कालेणं २ कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नाम कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिवस्स कुंडलजुयलस्स संधी.विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवन्नगारसेणिं सद्दावेति २ एवं वदासी-तुम्भे गं देवाणुप्पिया! इमस्स दिवस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवन्नगारसेणी एतमढे तहत्ति पडिसुणेति २ तं दिवं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगारभिसियासु णिवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिवस्स कुंडलजुयलस्स संधिं घडित्तए, नो चेव णं संचाएंति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवा
Jain Educati
o
nal
For Personal & Private Use Only
Mainelibrary.org