________________
ज्ञाताधर्म
कथाङ्गम्.
॥१४०॥
होत्था, सुकुमाल० रूवेण य जोवणेणं लावण्णेण य उक्किट्ठा उक्किहसरीरा जाया यावि होत्था, तीसे सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहि - वई सुबाहुए दारियाए चाउम्मासियमज्जणयं उबट्टियं जाणति २ कोटुंबियपुरिसे सहावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमज्जणए भविस्सति तं कल्लं तुभे णं रायमग्गमोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरेह जाव सिरिदामगंडे ओलइन्ति, 'तते णं से रुप्पी कुणालाहिवती सुवन्नगार सेणिं सद्दावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगाढंसि पुष्फमंडवंसि णाणाविह पंचवन्नेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पयं रएह २ जाव पचप्पिणंति, तते णं से रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियाल संपरिवुडे सुबाहुं दारियं पुरतो कट्टु जेणेव रायमग्गे जेणेव पुष्फमण्डवे तेणेव उवागच्छति २ हत्थिखंघातो पचोरूहति २ पुप्फमंडवं अणुपविसति २ सीहासणवरगए पुरस्थाभिमु सन्नसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पयंसि दुरूहॅति २ सेयपीतएहिं कलसेहिं हाति २ सवालंकारविभूसियं करेंति २ पिउणो पायं वंदिउं उवर्णेति, तते णं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रुवेण य जो० लाव० जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी - तुमण्णं
Jain Education International
For Personal & Private Use Only
८मल्यध्ययेन श्रीदा
मगण्डात्
ऋक्मिनु
पागमः
सू. ७१
॥१४०॥
www.jainelibrary.org