________________
यशब्दाभ्यामुच्यते-प्रज्ञापयति प्ररूपयति, 'देवेण वा दाणवे'त्यादाविदं द्रष्टव्यमपरं 'किवरेण वा किंपुरिसेण वा महो
रगेण वा गंधयेण वसि तत्र देवो-वैमानिको ज्योतिष्को वा दानवो-भवनपतिः शेषा म्यन्वरभेदाः, 'नो सहहामि'इत्यादि ISन श्रद्दधे-प्रत्ययं न करोमि 'नो पतियामि' तत्र प्रीतिक-प्रीतिं न करोमिन रोचयामि-असाकमप्येवंता गुणप्राप्तिर्भवत्वेन
रुचिविषयीकरोमीति, "पियधम्मति धर्मप्रियो दृढधर्मा-आपद्यपि धर्मादविचलः, यावत्करणात ऋष्यादिपदानि दृश्यानि, तत्र 'इडि'त्ति गुणद्धिः युतिः-आन्तरं तेजः यश:-ख्यातिः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेषः पराक्रमः स एव निष्पादितस्वविषयः लब्धादिपदानि तथैव, 'उस्मुकं वियरइत्ति शुल्काभावमनुजानातीत्यर्थः, 'गामागरे'त्यादाविदं द्रष्टव्यं-'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसभिवेसाई' इति तत्र ग्रामो-जनपदाध्यासितः आकरोहिरण्याद्युत्पत्तिस्थानं नगरं-करविरहितं खेटं-धुलीप्राकारं कर्बट-कुनगरं मडम्बं-दूरवर्तिसन्निवेशान्तरं द्रोणमुख-जलपथस्थलपथयुक्तं पत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठितः सन्निवेश:-कटकादीनामावासः, देवकन्नगा वेत्यादाविदं दृश्यं-'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधवकन्ना वा रायकन्ना वेति, 'वाणियगजणियहासे'-1 त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः २॥
तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्या, तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामं दारिया
Jain Education International
For Personal & Private Use Only
w.jainelibrary.org