________________
पासति २ इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहवररायकन्नत्तिक? लज्जिए वीडिए विअडे सणियं २ पच्चोसक्का, तएणं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लजिए वीडिए विअडे सणियंरपच्चोसक्कइ ?, तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तंणं अम्मो!मम जेट्टाए भगिणीएगुरुदेवयभूयाए लज्जणिजाए मम चित्तगरणिवत्तियं सभं अणुपविसित्तए?,तएणं अम्मधाई मल्लदिन्नं कुमारं व०-नो खलु पुत्ता! एस मल्ली, एस णं मल्ली विदे०चित्तगरएणं तयाणुरूवे णिवत्तिए,तते णं मल्लदिन्ने अम्मधाईए एयमढे सोचा आसुरुत्ते एवं वयासी-केस णं भो चित्तयरए अपत्थियपत्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निवत्तिएत्तिकटु तं चित्तगरं वज्झं आणवेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २त्ता करयलपरिग्गहियं जाव वद्धावेइ २त्ता २ एवं वयासी-एवं खलु सामी ! तरस चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव णिवत्तेति तं मा णं सामी! तुन्भे तं चित्तगरं वज्झं आणवेह, तं तुन्भे णं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवं दंडं निवत्तेह, तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निविसयं आणवेइ, तए णं से चित्तगरए मल्लदिनेणं णिविसए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिक्खमइ २ विदेहं जणवयं मझमज्झेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवएजेणेव अदीणसत्तू राया तेणेव
dain Education International
For Personal & Private Use Only
www.janelibrary.org