________________
मझ्यध्य.
ज्ञाताधर्मकथाङ्गम्.
JIO
॥१४॥
यने चित्र करात् अ. दीनशत्रुनृपागम: सू.७३
उवा०२त्ता भंडणिक्खेवं करेइ २ चित्तफलगं सजेइ२ मल्लीए विदेह पायंगुहाणुसारेण रूवं णिवत्तेइ २ कक्खंतरंसि छुन्भइ २ महत्थं ३ जाव पाहुडं गेण्हइ २ इत्थिणापुरं नयरं मज्झमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति २तं करयल जाव वद्धावेइ २पाहुडं उवणेति २ एवं खलु अहं सामी! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिनेणं कुमारेणं निविसए आणत्ते समाणे इह हवमागए, तं इच्छामिणं सामी! तुभं बाहच्छायापरिग्गहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगदारयं एवं वदासी-किन तुम देवाणुप्पिया! मल्लदिपणेणं निविसए आणते?, तए णं से चित्तयरदारए अदीणसत्तुरायं एवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सद्दावेइ २ एवं व०-तुब्भे णं देवाणुप्पिया! मम चित्तसभं तं चेव सचं भाणियचं जाव मम संडासगं छिंदावेइ २निविसयं आणवेइ, तं एवं खलु सामी! मल्लदिन्नेणं कुमारेणं निविसए आणत्ते, सते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी-से केरिसए देवाणुप्पिया! तुमे मल्लीए तदाणुरूवे रूवे निवत्तिए, तते णं से चित्त० कक्खंतराओ चित्तफलयंणीणेति २ अदीणसतुस्स उवणेइ २ एवं व०-एस णं सामी! मल्लीए वि० तयाणुरुवस्स रूवस्स केइ आगारभावपडोयारे निवत्तिए णो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निवत्तित्तए, तते णं अदीणसत्तू पडिरूवजणितहासे दूयं सदावेतिरएवं वदासी-सहेव जाव पहारेत्य गमणयाए(सूत्रं७३)
IS॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org