________________
॥
'पमयवणंसिति गृहोद्याने 'हावभावविलासविडोयकलिएहि'ति हावभावादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्-"हावो मुखविकारः, स्याद्, भावश्चित्तसमुद्भवः। विलासो नेवजो ज्ञेयो, विभ्रमो भ्रसमुद्भवः ॥१॥" इति, अन्ये त्वेवं विलासमाहुः-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥१॥" विब्बोकलक्षणं चेदम्-"इष्टानामर्थानां प्राप्तावभिमानगर्भसम्भूतः । स्त्रीणामनादरकतो विब्बोको नाम विज्ञेयः॥१॥" 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिकाः, 'तदणुरूवं रूवंति दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेणन्ति अन्तःपुरं च परिवारश्च अन्तःपुरलक्षणो वा परिवारो यः स तथा ताभ्यां तेन वा सम्परिवृतः, लज्जितो वीडितो व्यः इत्येते वयोऽपि | पर्यायशब्दा: लज्जाप्रकर्षाभिधानायोक्ताः, 'लज्जणिजाए'त्ति लज्ज्यते यस्याः सा लज्जनीया।
तेणं कालेणं २ पंचाले जणवए कंपिल्ले पुरे नयरे जियसत्तू नाम राया पंचालाहिवई, तस्स णं जितस. तुस्स धारिणीपामोक्खं देविसहस्सं ओरोहे होत्या, तत्थ णं मिहिलाए चोक्खा नामं परिवाइया रिउवेद जाव परिणिट्ठिया यावि होत्या, तते णं सा चोक्खा परिवाइया मिहिलाए बहूणं राईसर जाव सत्यवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी परूवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिवाइया अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिवाइगावसहाओ पडिनिक्खमइ २ पविरलपरिवाइया सद्धिं संपरिवुडा
dain Education International
For Personal & Private Use Only
www.jainelibrary.org