SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१४४॥ मिहिलं रायहाणि मज्झमज्झेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कण्णतेउरे जेणेव मल्ली विदेह० तेणेव उवागच्छइ २ उदयपरिफा सियाए दन्भोवरि पञ्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीए विदेह० पुरतो दाणधम्मं च जाव विहरति, तते णं मल्ली विदेहा चोक्खं परिवाइयं एवं वयासी-तुभे णं चोक्खे ! किंमूलए धम्मे पन्नत्ते ?, तते णं सा चोक्खा परिवाइया मल्लिं विदेहं एवं वदासी - अम्हं णं देवाणुप्पिए ! सोयमूलए घम्मे पण्णवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य महियाए जाव अविग्घेणं सग्गं गच्छामो, तए णं मल्ली विदेह० चोक्खं परिवाइयं एवं वदासी - चोक्खा ! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चैव धोवेज्जा अत्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं tara काई सोही ?, नो इणट्ठे समट्ठे, एवामेव चोक्खा ! तुभे णं पाणाइवाएणं जाव मिच्छादंसणसणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोवमाणस्स, तए णं सा चोक्खा परिवाइया मल्लीए विदेह एवं वृत्ता समाणा संकिया कंखिया विrिच्छिया भेयसमावण्णा जाया यावि होत्था, मल्लीए णो संचाएति किंचिवि पामोक्खमाइक्खित्तए तुसिणीया संचिति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खिंसंति गरहंति अप्पेतिया रुयालंति अप्पे मुहमक्कडिया करेंति अप्पे० वग्घाडीओ करेंति अप्पे० तज्जमाणीओ निच्छुभंति, तणं सो चोक्खा मल्लीए विदेह० दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसु - Jain Education International For Personal & Private Use Only ८मल्यध्य यने परि व्राजका याः जितशत्रुनृपागमः सृ. ७४ ॥१४४॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy