SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ २००॥ पयाया सुकुमालकोमलियं गयतालु यसमाणं, तीसे दारियाए निवत्ते बारसाहियाए अम्मापियरो इमं एतारूवं गोनं गुणनिष्पन्नं नामघेज्जं करेंति- जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामवेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दा० पंचधाईपरिग्गहिया तंजहा - खीरधाईए जाव गिरिकंदरम - लीणा व चंपकलया निवाए निवाघायंसि जाव परिवहइ, तते णं सा सूमालिया दारिया उम्मुकबालभावा जाव रूवेण य जोवणेण य लावण्णेण य उक्किट्ठा उकिडसरीरा जाता यावि होत्था (सूत्रं १०९ ) तत्थ णं चंपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सर कामभोए पच्चणुन्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अन्तए सागरए नामं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमं च णं सूमालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे मालियं दारियं पासति २ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुंब - यप्पुरिसे सद्दावेति २ एवं व०-एस णं देवा० ! कस्स दारिया किं वा णामधेज्जं से १, तते णं ते कोडुंबिपुरिसा जिणदत्तेण सत्थवाहेणं एवं वृत्ता समाणा हट्ट करयल जाव एवं वयासी- एस णं देवाणु० ! सागर Jain Education International For Personal & Private Use Only १६ अपरकङ्काज्ञाता. सुकुमालिका या जन्म वीवाहःसू. १०९-११० ॥ २००॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy