________________
स्पृशन् आहारेण तदसञ्चारणतस्तदलाबु जठरबिले प्रवेशितवानिति भावः, 'गमणागमणाए पडिक्कमंति'त्ति गमनागमनंईर्यापथिकी 'उच्चावयाहिं ति असमञ्जसाभिः 'अक्कोसणाहिति मृताऽसि समित्यादिभिर्वचनैः, 'उद्धंसणाहिं ति दुष्कुली
नेत्यादिभिः कुलाद्यभिमानपातनाथैः, 'निच्छुहणाहिति निःसरासद्गेहादित्यादिभिः 'निच्छोडणाहिति त्यजामदीयं | विवादीत्यादिभिः तजेति'त्ति ज्ञास्यसि पापे! इत्यादिभणनतः 'तालिंति'त्तिं चपेटादिभिः हील्यमाना-जात्यायुद्घट्टनेन खिस्य
माना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गईमाणा-तत्समक्षमेव तय॑माना-अङ्गुलीचालनेन ज्ञास्यसि पापे इत्यादिभणनतः अन्यथ्यमाना-यष्ट्यादिताडनेन धिविक्रयमाणा-धिकशब्दविषयीक्रियमाणा एवं क्रियमाणा दण्डी-कृतसन्धानं जीर्णवस्त्रं तस्य खण्डं निवसनं-परिधानं यस्याः सा तथा, खण्डमल्लक-खण्डशरावं भिक्षाभाजनं खण्डघटकश्च-पानीयभाजनं ते हस्तयोर्गते यस्याःसा तथा, 'फुति स्फुटितया स्फुटितकेशसञ्चयखेन विकीर्णकेशं 'हडाहडंति अत्यर्थ 'शीर्ष' शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा मलाविलं हि वस्तु मक्षिकाभिर्वेष्ट्यते एवेति, देह बलिमित्येतस्याख्यानं देहबलिका तया, अनुखारो नैपातिकः, 'सत्थवज्झत्ति शस्त्रवध्या जातेति गम्यते, 'दाहवकंतिए'त्ति दाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयरविहाणाइं जाव अदुत्तरं चेत्यत्र गोशालकाध्ययनसमानं सूत्रं तत एव दृश्यं, बहुखात्तु न लिखितं ॥
सा णं तओऽणंतरं उच्वहित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पचायाया, तते णं सा भद्दा सत्यवाही णवण्हं मासाणं दारियं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org