________________
१६ अपर
ज्ञाताधर्मकथाङ्गम्.
॥१९९॥
ता. नागश्रीभवनमः सू.
उच्चट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवकंतिए कालमासे कालं किच्चा अहेसत्तमीए पुतुवीए उक्कोसाए तित्तीसंसागरोवमहितीएसु नेरइएसु उववन्ना, सा णं ततोऽणंतरं उच्चट्टित्ता दोचंपि मच्छेसु उवववति, तत्थविय णं सत्थवज्झा दाहवकंतीए दोचंपि अहे सत्तमीए पुढवीए उक्कोसं तेत्तीससागरोवमहितीएसु नेरइएसु उववजति, सा णं तओहिंतो जाव उच्चट्टित्ता तचंपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोचंपि छट्ठीए पुढवीए उक्कोसेणं० तओऽणंतरं उच्चहित्ता नरएसु एवं
जहा गोसाले तहा नेयवं जाव रयणप्पभाए सत्तसु उववन्ना, ततो उन्नहित्ता जाव इमाइं खहयरविहा| - णाई जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते तेसु अणेगसतसहस्स खुत्तो (सूत्रं १०८)
सर्व सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउयंति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्रगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा 'लेहावगाढं' स्नेहव्याप्तं "दूभगसत्ताए'त्ति दुर्भगः सत्त्वः-प्राणी यस्याः सा तथा, दूभगनिंबोलियाए'ति निम्बगुलिकेव-निम्बफलमिव अत्यनादेयवसाधर्म्यात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानांमध्ये निर्बोलिता-निमज्जिता दुर्भगनिऊलिता, जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थः, 'बिलमिवेत्यादि बिले इव-रन्ध्र इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्व तदलाबु शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्प आत्मानं प्रक्षिपति पार्थान् असंस्पृशन् एवमसौ वदनकन्दरपाश्चान् असं
॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org