________________
एगे महासुमिणे दिढे, तं उराले णं सामी! धारणीए देवीए सुमिणे दिवे, जाव आरोग्गतुहिदीहाउकल्लाणमंगल्लकारए णं सामी! धारिणीए देवीए सुमिणे दिखे, अत्थलाभो सामी! सोक्खलाभो सामी! भोगलाभो सामी! पुत्तलाभो, रजलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियप्पा, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुहिजावदिखेत्तिकट्ठ भुज्जो २ अणुव्हेंति । तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियए करयल जाव एवं वदासीएवमेयं देवाणुप्पिया! जाव जन्नं तुब्भे वदहत्तिकट्ठ तं सुमिणं सम्मं पडिच्छति २ ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति २ विपुलं जीवियारिहं पीतिदाणं दलयति २ पडिविसज्जेइ । तते णं से सेणिए राया सीहासणाओ अन्भुढेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ता धारिणीदेवीं एवं वदासी-एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छति २ जेणेव सए वासघरे तेणेव उवागच्छति २ण्हाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति (सूत्रं १२)
JainEducationimel
For Personal & Private Use Only
Modi.jainelibrary.org